B 103-11 Ācāryakriyāsamuccaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 103/11
Title: Ācāryakriyāsamuccaya
Dimensions: 25 x 12 cm x 363 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/146
Remarks:
Reel No. B 103-11 Inventory No. 175
Title Ācāryakriyāsamuccaya
Subject Bauddha Karmakāṇḍa
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material paper
State incomplete
Size 25.0 x 12.0 cm
Folios 364; the available folios are 1–331 and 333–365
Lines per Folio 8
Foliation figures in the upper left-hand margin under the abbreviation kriyā and in the lower right-hand margin under the word muccaḥ on the verso
Scribe Vajrācārya Dhanasāgara
Date of Copying SAM (NS) 988
Place of Deposit NAK
Accession No. 5/146
Manuscript Features
Newari is mixed in the colophon.
In fols. 362r–365r folio number is not written and there is a table of contents (patrāṅka) of the book.
Excerpts
Beginning
oṃ namaḥ śrī hevajrāya || ||
nṛtyadhyānaṃ prakurvan murajamukharavāhūtadevainūtīghrer
bhaktaṃ vyāsaktagātras tadanuvigalitasthānakanyastapādaḥ bhrūbhaṇgollekhinetrānugavalitabhujavyūhahastāṅgulībhir
mudrābandhapravṛttiḥ || kramavalitamukhohatvathaṃ heruko vaḥ || (fol. 1v)
End
ityācāryakriyāyā nicayam api mahāsiddhiheto prayatnāt nānāgranthāgamāde vahamatakusvamān marmmapīṣṭhaṣarūpaṃ ||
yat kṛtvā tapuṇyaṃ jinatanayamahābhūmisaṃbhārahetuṃ
tena trailokyalokā laghuparamajinānandasaudhaṃ prayāntu || (fol. 361r)
Colophon
iti ācāryakriyāsamuccayaḥ samāptaḥ || ||||
kritir iyaṃ vyākhyāṇā (!)
mahāmaṇḍalācāryyapaṇḍitāvavṛtaśrīmaṅkagadarppaṇasyeti || ||
ye dharmmāhetubrabhāvāhetu teṣān tathāgata (!)
hyavadat teṣāñca yo nirodha evaṃ vādi mahāśramaṇaḥ || ||
granthapramāṇam asyānuṣṭupchandasā ṣaṭsahasrāṇi || 6000 || || bhagnapṛṣṭhakaṭigrīva adhodṛṣṭir adhomukha
kastena (!) likhitaṃ granthaṃ yatnena pratipālayet || ||
jalaṃ rakṣet tailaṃ rakṣed rakṣet sītalabandhanaṃ (!) ||
mūrkhahaste na dātavyaṃ naivaṃ vadati puṣṭakaṃ (!) ||
maṃgalaṃ lekhakānāṃ ca pāṭhakānāṃ ca maṃgalaṃ
maṅgalaṃ sarvalokānāṃ bhumau bhūpatimaṃgalaṃ ||
saṃbhrāntacittena mayā kvacit kvacit
yad bhūtam aśuddhaṃ tat paṇḍitaiḥ śodhanīyaḥ ||
svavaṃśe putrapautrādipaṭhanārthe likhitaṃ mayāḥ (!) || ||
śubha ||
samvat 988 āṣāḍhaśuklayā paṃcamī bṛhaspativāra ṣūnūsakaumūlabdeyā śrīvajrācāryyamukuṭānamdana thva kriyāsamuccaya sabhūlacoya siddhaya kāgudinajulaśubhaṃ || || (fol. 361r–361v)
Microfilm Details
Reel No. B 103/11
Exposures 364
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 01-09-2003
Bibliography