B 103-11 Ācāryakriyāsamuccaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 103/11
Title: Ācāryakriyāsamuccaya
Dimensions: 25 x 12 cm x 363 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/146
Remarks:


Reel No. B 103-11 Inventory No. 175

Title Ācāryakriyāsamuccaya

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 12.0 cm

Folios 364; the available folios are 1–331 and 333–365

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation kriyā and in the lower right-hand margin under the word muccaḥ on the verso

Scribe Vajrācārya Dhanasāgara

Date of Copying SAM (NS) 988

Place of Deposit NAK

Accession No. 5/146

Manuscript Features

Newari is mixed in the colophon.

In fols. 362r–365r folio number is not written and there is a table of contents (patrāṅka) of the book.

Excerpts

Beginning

oṃ namaḥ śrī hevajrāya || ||

nṛtyadhyānaṃ prakurvan murajamukharavāhūtadevainūtīghrer

bhaktaṃ vyāsaktagātras tadanuvigalitasthānakanyastapādaḥ bhrūbhaṇgollekhinetrānugavalitabhujavyūhahastāṅgulībhir

mudrābandhapravṛttiḥ || kramavalitamukhohatvathaṃ heruko vaḥ || (fol. 1v)

End

ityācāryakriyāyā nicayam api mahāsiddhiheto prayatnāt nānāgranthāgamāde vahamatakusvamān marmmapīṣṭhaṣarūpaṃ ||

yat kṛtvā tapuṇyaṃ jinatanayamahābhūmisaṃbhārahetuṃ

tena trailokyalokā laghuparamajinānandasaudhaṃ prayāntu || (fol. 361r)

Colophon

iti ācāryakriyāsamuccayaḥ samāptaḥ || ||||

kritir iyaṃ vyākhyāṇā (!)

mahāmaṇḍalācāryyapaṇḍitāvavṛtaśrīmaṅkagadarppaṇasyeti || ||

ye dharmmāhetubrabhāvāhetu teṣān tathāgata (!)

hyavadat teṣāñca yo nirodha evaṃ vādi mahāśramaṇaḥ || ||

granthapramāṇam asyānuṣṭupchandasā ṣaṭsahasrāṇi || 6000 || || bhagnapṛṣṭhakaṭigrīva adhodṛṣṭir adhomukha

kastena (!) likhitaṃ granthaṃ yatnena pratipālayet || ||

jalaṃ rakṣet tailaṃ rakṣed rakṣet sītalabandhanaṃ (!) ||

mūrkhahaste na dātavyaṃ naivaṃ vadati puṣṭakaṃ (!) ||

maṃgalaṃ lekhakānāṃ ca pāṭhakānāṃ ca maṃgalaṃ

maṅgalaṃ sarvalokānāṃ bhumau bhūpatimaṃgalaṃ ||

saṃbhrāntacittena mayā kvacit kvacit

yad bhūtam aśuddhaṃ tat paṇḍitaiḥ śodhanīyaḥ ||

svavaṃśe putrapautrādipaṭhanārthe likhitaṃ mayāḥ (!) || ||

śubha ||

samvat 988 āṣāḍhaśuklayā paṃcamī bṛhaspativāra ṣūnūsakaumūlabdeyā śrīvajrācāryyamukuṭānamdana thva kriyāsamuccaya sabhūlacoya siddhaya kāgudinajulaśubhaṃ || || (fol. 361r–361v)

Microfilm Details

Reel No. B 103/11

Exposures 364

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 01-09-2003

Bibliography